SREE VISHNU SAHASRANAMAM
ATHA DHYANAM
Shuklam-baradharam Vishnum
shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva
vighnopa-shantaye ||
Vyasam vasistha-naptaram shakteh
poutrama-kalmasham |
Parasha-raatmajam vande shukatatam
taponidhim ||
Vyasaya vishnuroopaya vyasaroopaya
vishnave |
Namo vai brahmanidhaye vasisthaya
namo namah ||
Avikaraya shudhaya nithya
paramathmane |
Sadaika roopa roopaya vishnave sarva
gishnave ||
Yasya smarana-matrena janma-samsara
bhandanat |
Vimuchyate namasta-smai vishnave
pradha-vishnave ||
Om namo vishnave prabhavishnave
VAISHAMPAYANA UVACHA
Shrutva dharma nasheshana pavanani
cha sarvashah |
Yudhishthirah shantanavam punareva
abhya-bhashata ||
YUDHISHTHIRA UVACHA
Kimekam daivatam loke kim vapyekam
parayanam |
Stuvantah kam ka marchantah prapnuyuh
manavah-shubham ||
Ko dharmah sarva-dharmanam bhavatah
paramo matah |
Kim japanmuchyate janthuh janma
samsara-bandhanat ||
BHISHMA UVACHA
Jagat-prabhum deva-devam anantam
purusho-tamam |
Sthuva nnama-sahasrena purushah
satatottitah ||
Tameva charcha-yannityam bhaktya
purusha mavyayam |
Dhyayan stuvan nama-syamschha
yajamanah thameva cha ||
Anadi-nidhanam vishnum sarvaloka
mahe-shvaram |
Lokadhyaksham sthuva nnityam
sarva-duhkhatigo bhavet ||
Brahmanyam sarva-dharmagnam lokanam
keerthi-vardhanam |
Lokanatham maha.-dbhootam
sarvabhuta-bhavod-bhavam ||
Esha me sarva-dharmanam dharmo-dhikatamo
matah |
Yadbhaktya pundaree-kaksham
stavairarche nara sada ||
Paramam yo maha-tejaha paramam yo
maha-tapaha |
Paramam yo mahad-bramha paramam yah
parayanam ||
Pavitranam pavitram yo mangalanam cha
mangalam |
Daivatam devatanam cha bhootanam
yovyayah pita ||
Yatah sarani bhutani bhavantyadi
yugagame |
Yasminscha pralayam yanti punareva
yugakshaye ||
Tasya loka pradhanasya jaganna-thasya
bhupate |
Vishnor nama-sahasram me shrunu
papa-bhayapaham ||
Yani namani gounani vikhyatani
mahatmanah |
Rishibhih parigeetani tani vakshyami
bhootaye ||
Vishno-ranam sahasrasya vedavyaso
maha munih |
Chandho nusthup tatha devah bhagavan
devakee-sutah ||
Amrutham-shubdavo beejam
shaktir-devaki nandanah |
Trisama hrudayam tasya shantya-rdhe
viniyu-jyate ||
Vishnum jishnum maha-vishnum
prabha-vishnum mahe-svaram |
Anekarupam daithyantham namami
purushottamam ||
Asya shree vishno divya sahasranama
sthotra maha-mantrasya, shree
vedavyaso bhagavan rishih, ansthup-chandah
shree maha vishnuh
paramatma shree mannarayanoo devata,
amritam-shoodbhavo bhanuriti
beejam, devakee nandana srasthetih
shakthi udbavah kshobha-noo-deva
iti paramo mantrah,
shankha-bhru-nnadakee chakreeti keelakam,
sharngadhanva gadadhara itiastram
rathanga-pani rakshobhya iti netram,
trisama samaga ssamete kavacham,
Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah,
sree vishvaroopa iti dhyanam, shree
maha vishnu-preet-yarthe
vishnordivya sahasra-nama jape
viniyogah.
Dhyanam
Kshiro-dhanvat-pradesha suchimani
vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani
nibhaih mauktikaih mandi-takngah
|
Shrub-brai-rabrai-radabraih upari
verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha
shankha-panhi mukundaha ||
Bhuh padao yasyanabih
viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano
yesya-vaste-yamabdhih |
Antastham-yasya-vishwam-suranara
khagago bhogi gandharva dhaithyeh !
Chitram ram-ramyate tham
tribhuvana-vapusham vishnu-meesham namami !!
Om namo bhagavate vasudevaya
Shantha-karam bhujaga-shayanam
padma-naabham suresham |
Vishva-khaaram gagana sadrusham
megevarnam shubhangam ||
Lakshmi-kantham kamala-nayanam
yogi-hrudhyana-gamyam |
Vande vishnum bava-bhaya-haram
sarva-lokaika-natham ||
Megha-shyamam peetha-kauseya-vasam
sree vatsajkam kaustu-bhod-bhacethangam !
Punyo-petam pundari-kaya thaksham
vishnum vande sarva-lokaika natham||
Namah samasta bhutanam-adi-bhutaya
bhubrite
Aneka-ruparupaya vishnave
prabha-vishnave
Sashamkha-chakram-sakrireeta-kundalam
sapeetha-vastram-saraseeru-he
kshanam |
Sahara-vaksha sthala-shobi-kaustubham
namami-vishnum-seerasaa chatur
bhujam ||
Om vishvam vishnu rvashatkaro
bhoota-bhavya bhavat-prabhuh |
Bhoota-krut bhoota-bhrud-bhavo
bhootatma bhoota-bhavanah.||
Pootatma paramatma cha muktanam
parama-gatih |
Avyayah purusha sakshee
kshetragno-kshara eva cha.|| “
Yogo yoga-vidam neta pradhana
puru-sheshvarah |
Narasimhavapu shreeman keshavah
puru-shottamah.||
Sarvah sharvah shivah sthanuh
bhootadi-rnidhi ravyayah |
Sambhavo bhavano bharta pradhavah
prabhu reeshvarah ||.
Swayambhoo shambhu radityah pushka
raksho maha-svanah |
Anadi nidhano dhata vidhata dhatu
ruttamah || “5”
Aprameyo hrushee-keshah
padma-nabho-mara-prabhuh |
Vishva-karma manu-stvastha
sthavishtah sthaviro dhruvah ||
Agrahyah shashvatah krishno
lohi-takshah pratrdanah |
Prabhoota strikakubdhama pavitram
mangalam param ||
Ishanah pranadah prano jyeshthah
shreshthah prajpatih |
Hiranya-garbho bhoo-garbho madhavo
madhu-soodanah ||
Ishvaro vikramee dhanve medhavee
vikramah kramah |
Anuttamo dura-dharshah krutagnah
kruti-ratmavan ||
Suresha sharanam sharma vishva-retah
praja-bhavah |
Ahah samvatsaro vyalah pratyaya
sarva-darshanah ||
Aja sarve-shvara siddhah siddhi
sarvadi rachyutah |
Vrishakapi rame-yatma sarva-yoga
vinih-srutah ||
Vasu rvasumana satyah samatma sammita
samah |
Amoghah pundaree-kaksho vrusha-karama
vrusha-krutih ||
Rudro bahushira babhruh vishva-yoni
shuchi-shravah |
Amrita shashvatah stanuh vararoho
maha-tapah ||
Sarvaga sarva-vidbhanuh vishva-kseno
janardanah |
Vedo veda-vidha-vyango vedango
veda-vit-kavih ||
Loka-dhyaksha sura-dhyaksho dharma-dhyakshah
kruta-krutah |
Chatu-ratma chatu-rvyooha
chatur-damshtrah chatur-bhujah ||
Bhrajishnu rbhojanam bhokta sahishnu
rajaga-dadijah |
Anagho vijayo jeta vishva-yonih
punar-vasuh || “
Upendro vamanah pramshuh amogha
shuchi roorjitah |
Ateendra sangrahah sargo dhrutatma
niyamo yamah ||
Vedyo vaidya sada yogee veeraha
madhavo madhuh |
Ateendriyo maha-mayo mahotsaho
maha-balah ||
Maha-buddhir-maha-veeryo
maha-shaktir-maha-dyuthih |
Anirdeshyavapu-shreeman ameyatma maha
dridhrut || “
Mahe-shvaso mahee-bharta shreeniva
satamgatih |
Aniruddha sura-nando govindo govidam
patih ||
Mareechi rdamano hamsah suparno
bhuja-gottamah |
Hiranya-nabhah sutapah padma-nabhah
praja-patih ||
Amrityu sarva-druk-simhah sandhata
sandhi-man sthirah |
Ajo durma-rshana shastha vishru-tatma
sura-riha ||
Guru rguru-tamo dhama satya satya
para-kramah |
Nimisho-nimiisha srugvee vacha-spati
ruda-radheeh ||
Agranee-rgramanee shreeman nyayo neta
samee-ranah |
Sahasra-moordha vishvatma
saha-srakshah saha-srapat ||
Avartano nivru-ttatma sam-vruta
sampra-mardanah |
Aha-ssama-vartako vahnih anilo
dharanee-dharah ||
Supra-sadah prasa-nnatma vishva
srudvishva-bhugvibhuh |
Satkarta satkruta-sadhuh jahnur-narayano narah ||
Asan-khyeyo prame-yatma vishi-shta
shishta-kruchu-chih |
Siddhar-thah siddha-sankalpah
siddhida siddhi-sadhanah ||
Vrishahee vrishabho vishnuh
vrusha-parva vrusho-darah |
Vardhano vardha-manascha vivikta
shruti-sagarah ||
Subhujo durdharo vagmee
mahendro-vasudho vasuh |
Naika-roopo bruha-droopah
shipi-vishtah praka-shanah ||
Oja-hstejo dyuti-dharah praka-shatma
prata-panah |
Bhuddhah-spashta-khsharo mantrah
chandramshu-rbhaskara-dyutih||
Amritam-shoodbhavo bhanuh
shasha-bindhu-sureshvarah |
Ausha-dham jagata setuh satya-dharma
para-kramah ||
Bhoota-bhavya bhava-nnathah pavanah
pavano-nalah |
Kamaha-kama-krutkantah kamah
kama-pradah prabhuh ||
Yugadi-krudyu-gavarto naika-mayo maha-shanah
|
Adrushyo vyakta-roopaschha
sahasra-jidanantajit ||
Ishto-vishishta shishte-shtah
shikhandee nahusho vrushah |
Krodhaha krodha-krutkarta
vishva-bahurma-heedharah ||
Achyutah-prathithah pranah pranado
vasa-vanujah |
Apamnidhi radishta-nam apra-mattah
prati-shtitah ||
Skandah sanda-dharo dhuryo varado
vayu-vahanah |
Vasudevo bruha-dbhanuh adidevah
pura-ndarah ||
Ashoka starana starah shoora-showri
rjane-shvarah |
Anu-koola shata-vartah padmee
padma-nibhe-kshanah ||
Padma-nabho ravinda-kshah
padma-garbha-shareera-bhrut |
Mahardhi bhooddho vruddha-tma
maha-ksho garuda-dhvajah ||
Atula-sharabho bheemah sama-yagno
havir-harih |
Sarva lakshana lakshanyo lakshmeevan
samiti-njayah ||
Veksharo rohito margo hethur-damodara
sahah |
Mahee-dharo maha-bhago
vegavana-mitashanah ||
Udbhavah ksho-bhano devah
shree-garbhah parame-shvarah |
Karanam karanam karta vikarta gahano
guhah ||
Vyava-sayo vyava-sthanah sams-thanah
sthanado dhruvah |
Para-rdhih parama-spashta stushtah
pushtah-shubhe-kshanah ||“
Ramo viramo virajo margo neyo
nayo-nayah |
Veera-shakti-matam shreshto dharmo
dharma-vidu-ttamah ||
Vaikunthah purushah pranah pranadah
pranavah pruthuh |
Hiranya-garbha shatru-ghno vyapto
vayu-radho-kshajah ||
Rutu-sudar-shanah-kalah para-meshthi
pari-grahah |
Ugra-samva-tsaro daksho vishramo
vishva-dakshinah ||
Vistarah sthavara ssthanuh pramanam
beeja-mavyayam |
Artho-nartho maha-kosho maha-bhogo
maha-dhanah ||
Anir-vinnah sthavishto bhooh
dharma-yoopo maha-makhah |
Nakshatra-nemir-nakshatree kshamah
shamah-samee-hanah ||
Yagna ijyo mahe-jyashcha
kratuh-satram satam-gatih |
Sarva-darshee nivru-tatma sarva-gno
gnana muttamam ||
Suvrata-sumukha-sookshmah
sughosha-sukhada-suhrut |
Mano-haro jita-krodho
veerba-burvi-daranah ||
Swapanah svavasho vyapee naika-tma
naika-karmakrut
Vatsaro vatsalo vatsee ratnagarbho
dhaneshvarah
Dharmagubdharmakrutdharmee
sadasatksharamaksharam |
Avignata saha-sramshuh vidhata
kruta-lakshanah ||
Gabhasti-nemi-satvasthah simho
bhoota-mahe-shvarah|
Adidevo mahadevo devesho
deva-bhrudguruh ||
Uttaro gopatir-gopta gnana-gamyah
pura-tanah |
Shareera-bhoota-bhrud-bhokta
kapee-ndro bhoori-dakshinah ||
Somapo mrutapa-somah
purujit-puru-sattamah |
Vinayo-jaya-satya-sandho dasha-rhah
satva-tampatih ||
Jeevo vina-yita sakshee mukundo mita
vikramah |
Ambho-nidhi rana-ntatma
maho-dadhi-shayo-ntakah ||
Ajo maharhah svadhavyo jita-mitrah
pramo-danah |
Anando nandano nandah satya-dharma
trivi-kramah ||
Maharshih kapila-charyah krutagno
medi-neepatih |
Tripada-strida-shadh-yakshah
maha-shringah krutan-takrut || “
Maha-varaho govindah sushenah
kana-kangadee |
Guhyo gabheero gahano gupta-shchakra
gadadharah ||
]Vedhah-svango jitah-krishno
dridha-sankarshano chyutah |
Varuno varuno vrukshah pushka-raksho
maha-manah ||
Bhaga-van bhagaha-nandee vana-malee
hala-yudhah |
Adityo jyoti-radityah
shishnur-gati-sattamah ||
Sudhanva khana-parashuh daruno
dravinah pradah |
Divi-spru-ksarva drugvyaso
vacha-spati rayonijah ||
Trisama samaga-samah nirvanam
bheshajam bhishak |
Sanya-sakrutchha-mashanto
nishtha-shantih para-yanam ||
Shubhanga-shanti-dasrushta kumudah
kuva-leshayah |
Gohito gopati-rgopta vrusha-bhaksho
vrusha-priyah || “
Anivarthee nivru-ttatma samkshepta
kshema-krutchhivah |
Shree-vatsa-vakshah shree-vasah
shree-pathih shree-matam varaah ||
“Shreeda-shreeshah shree-nivasah
shree-nidil-shree-vibhavanah |
Shree-dhara-shree-kara-shreyah
shreem-man-lokatra-yashrayah ||“
Svaksha svangah shata-nando
nandi-rjyoti rgane-shvarah |
Viji-tatma vidhe-yatma
satkeerti-shchhinna samshayah ||
Udeerna-sarva-tashchakshuh aneesha
shashvatah sthirah |
Bhooshayo bhooshano bhooti vishoka
shoka-nashanah ||
Archishma narchitah kumbho
vishu-ddhatma visho-dhanah |
Aniriddho pratirathah pradyumno
mita-vikramah || “
Kala-neminiha shourih shoora
shoora-jane-shvarah |
Tilo-katma trilo-keshah keshavah
keshiha harih || “
Kama-devah kama-palah kamee kantah
kruta-gamah |
Anirde-shyavapuh vishnuh veero nantho
dhananjayah ||
Bramhanyo bramha-krut bramha barmha
bramha vivar-dhanah |
Bramha-vitbramahno bramhee bramhagno
bramhana-ptiyah ||
Maha-kramo maha-karma maha-teja
mahoragah |
Maha-kritu rmahayajva maha-yagno
maha-havih ||
Stavya-stava-priya stotram stuta
stotaa rana priyah |
Poornah poorayita punyah punya-keerti
rana-mayah ||
Mano-java steertha-karo vasu-reta
vasu-pradah |
Vasu-prado vasu-devo vasur-vasu-mana
havih ||
Sadgati satkruti-satta sadbhooti
satpa-rayanah |
Shoora-seno yadu-shreshthah
sanni-vasa suya-munah ||
Bhoota-vaso vasu-devah sarva-sunilayo
nalah |
Darpaha darpado drupto durdharo
thapa-rajitah ||
Vishva-moortir-maha-moortih
deepta-moorti ramoortiman |
Aneka-moorti-ravyaktah shata-moorti
shata-nanah ||
Eko-naika savah kah kim yatta-tpada
manu-ttamam |
Loka-bandhu rlokanatho madhavo
bhakta-vatsalah ||
Suvarna varno hemango varanga
shchhanda-nangadee |
Veeraha vishama shoonyo khritashee
rachala shchalah ||
Amanee manado manyo loka-swamee
trilo-kadhrut |
Sumedha medhajo dhanyah satya-medha
dhara-dharah ||
Tejo vrusho dyuti-dharah
sarva-shastra-bhrutam varah |
Pragraho nigraho vyagro naika-shrungo
gada-grajah ||
Chatur-moorti chatur-bhahu
chatur-vyoohah chatur-gatih |
Chatu-ratma chatur-bhavah
chatur-veda-videkapat ||
Sama-varto nivru-ttatma durjayo
durati-kramah |
Durlabho durgamo durgo dura-vaso
dura-riha ||
Shubhango loka-sarangah sutantu
stantu-vardhanah|
Indra-karma maha-karma kruta-karma
kruta-gamah ||
Udbhava sundara sundo ratana-nabha
sulo-chanah |
Arko vaja-sani shrungi jayantah
sarva-vijjay ||
Suvarna bindu-rakshobhyah
sarva-vagee-shvare-shvarah |
Maha-hrado maha-garto maha-bhooto
maha-nidhih ||
Kumudah kundarah kundah parjnyah
pavano nilah |
Amrutamsho mruta-vapuh sarvagnah
sarva-tomukhah ||
Sulabha suvratah siddhah shatruji
chhatru-tapanah |
Nyagro-dhodumbaro shvatthah
chanoo-randhru nishoo-danah ||
Saha-srarchi sapta-jihvah saptai-dha
sapta-vahanah |
Amoorti ranagho chintyo
bhaya-krudbhaya-nashanah ||
Anu rbruha tkrushah sthoolo
guna-bhrunnir-guno-mahan |
Adhruta svadhruta svastyah pragvamsho
vamsha vardhanah ||
Bhara-bhrut kathito yogee yogeeshah
sarva kamdah |
Ashrama shramanah kshamah suparno
vayu-vahanah ||
Dhanur-dharo dhanur-vedo dando
damayita damah |
Apara-jita sarva-saho niyanta niyamo
yamah ||
Satvavan satvika satyah satya-dharma
para-yanah |
Abhi-prayah priyarhorhah priyakrut
preeti-vardhanah ||
Vihaya-sagati rjyotih
suru-chirhu-tabhugvibhuh |
Ravi rvirochana sooryah savita ravi
lochanah ||
Ananta huta-bhugbhokta sukhado
naikado grajah |
Anirvinna sada-marshee
lokadhi-shthana madbhutah ||
Sanaa tsana-tana-tamah kapilah
kapi-ravyayah |
Svastida svasti-krut svasti
svastibhuk svasti-dakshinah || ‘
Aroudrah kundalee chakree
vikra-myoorjita shasanah |
Shabdatiga shabda-sahah shishira
sharva-reekarah ||
Akroorah peshalo daksho dakshinah
kshaminam varah |
Vidvattamo veeta-bhayah
punya-shravana keertanah ||
Uttarano dushkrutiha punyo dussvapna
nashanah |
Veeraha rakshana santo jeevanah
parya-vasthitah ||
Anantha roopo nantha shreeh
jitamanyur-bhayapahah |
Chatu-rasro gabhee-ratma vidisho
vyadisho dishah ||
Anadi rbhoorbhuvo lakshmeeh suveero
ruchi-rangadah |
Janano jana janmadih bheemo
bheema-para-kramah ||
Adhara nilayo dhata pushpa-hasah
praja-garah |
Urdhvaga satpa-thacharah pranadah
pranavah panah ||
Pramanam prana nilayah prana-bhrut
prana jeevanah |
Tattvam tattva videkatma janma mrutyu
jaratigah ||
Bhoorbhuva svasta-rustarah savita
prapi-tamahah |
Yagno yagna-patir-yajva yagnango
yagna-vahanah ||
Yagna-bhrut yagnakru t yagee
yagnabhuk yagna-sadhanah |
Yajna-ntakrut yagna guhyam anna
mannada eva-cha ||
Atma-yoni svayam jaato vaikhana
sama-gayanah |
Devakee nandana srashta kshiteeshah
papa-nashanah ||
Shankha-bhrut nandakee chakree
sharngadhanva gada-dharah |
Rathanga-pani rakshobhyah sarva praha-rana-yudhah
||
Sree sarva-praha-rana-yudha om naman ithi
Vanmalee gadee sharngi shankhee
chakree cha nandakee |
Shree-maannaraayano vinshuh
vaasu-devo dhira-kshatu || “108”